Sanskrit Segmenter Summary


Input: भोगा न भुक्ता वयम् एव भुक्तास्तपः न तप्तम् वयम् एव तप्ताः कालः न यातः वयम् एव यातास्तृष्णा न जीर्णा वयम् एव जीर्णाः
Chunks: bhogā_na bhuktā_vayam eva bhuktāstapaḥ na taptam vayam eva taptāḥ kālaḥ na yātaḥ vayam eva yātāstṛṣṇā_na jīrṇā_vayam eva jīrṇāḥ
SH SelectionUoH Analysis

bhogā_na bhuktā_vayam eva bhuktāstapa na taptam vayam eva taptā kāla na yāta vayam eva yātāstā_na jīrā_vayam eva jīrā 
bhogāḥ
na
bhuktāḥ
vayam
eva
bhuktāḥ
tapaḥ
na
taptam
vayam
eva
taptāḥ
kālaḥ
na
yātaḥ
vayam
eva
yātāḥ
tṛṣṇāḥ
na
jīrṇāḥ
vayam
eva
jīrṇāḥ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria